🌙
🔆
  • Hello

बालक शब्द रूप – Balak Shabd Roop – संस्कृत

Balak Shabd Roop in Sanskrit

बालक शब्द – अकारान्त (पुँल्लिंग) के अंतर्गत आता है। इसी प्रकार गज, मोहन, लक्ष्मण, नर, मृग, सूर्य, मार्ग, लोभ, वृक्ष, लोभ, पुरुष, मनुष्य, लोक, ग्राम, देव, पर्वत, जनक, अश्व, क्षत्रिय, छात्र, आदि अकारान्त (पुँल्लिंग) के रूप चलेंगे ।

बालक शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बालकः बालकौ बालकाः
द्वितीया बालकम्‌ बालकौ बालकान्‌
तृतीया बालकेन बालकाभ्याम्‌ बालकैः
चतुर्थीं बालकाय बालकाभ्याम्‌ बालकेभ्यः
पंचमी बालकात्‌ बालकाभ्याम्‌ बालकेभ्यः
षष्ठी बालकस्य बालकयोः बालकानाम्‌
सप्तमी बालके बालकयोः बालकेषु
सम्बोधन हे बालक! हे बालकौ! हे बालकाः!

Shabd Roop of Balak

Balak Shabd Roop