🌙
🔆
  • Hello

ब्रू (बोलना) धातु रूप – Bru Dhatu Roop – संस्कृत

ब्रू (बोलना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Bru Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Bru

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रवीति(आह) ब्रूतः(आहतुः) ब्रुवन्ति(आहुः)
मध्यम पुरुष ब्रवीषि(आत्थ) ब्रूथः(आहथुः) ब्रूथ
उत्तम पुरुष ब्रवीमि ब्रूवः ब्रूमः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अब्रवीत् अब्रूताम् अब्रुवन्
मध्यम पुरुष अब्रवीः अब्रूतम् अब्रूत
उत्तम पुरुष अब्रवम् अब्रूव अब्रूम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वक्ष्यति वक्ष्यतः वक्ष्यन्ति
मध्यम पुरुष वक्ष्यसि वक्ष्यथः वक्ष्यथ
उत्तम पुरुष वक्ष्यामि वक्ष्यावः वक्ष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रवीतु ब्रूताम् ब्रुवन्तु
मध्यम पुरुष ब्रूहि ब्रूतम् ब्रूत
उत्तम पुरुष ब्रवाणि ब्रवाव ब्रवाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रूयात् ब्रूयाताम् ब्रूयुः
मध्यम पुरुष ब्रूयाः ब्रूयातम् ब्रूयात
उत्तम पुरुष ब्रूयाम् ब्रूयाव ब्रूयाम