🌙
🔆
  • Hello

दृश् (पश्‍य) धातु रूप – Drish Dhatu Roop – संस्कृत

दृश् (पश्‍य), (देखना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Drish Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Drish

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पश्यति पश्यतः पश्यन्ति
मध्यम पुरुष पश्यसि पश्यथः पश्यथ
उत्तम पुरुष पश्यामि पश्यावः पश्यामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपश्यत्‌ अपश्यताम्‌ अपश्यन्‌
मध्यम पुरुष अपश्यः अपश्यतम्‌ अपश्यत
उत्तम पुरुष अपश्यम्‌ अपश्याव अपश्याम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति
मध्यम पुरुष द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ
उत्तम पुरुष द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पश्यतु पश्यताम्‌ पश्यन्तु
मध्यम पुरुष पश्य पश्यतम्‌ पश्यत
उत्तम पुरुष पश्यानि पश्याव पश्याम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष पश्येत्‌ पश्यताम्‌ पश्येयुः
मध्यमपुरुष पश्येः पश्येतम्‌ पश्येत
उत्तमपुरुष पश्येयम्‌ पश्येव पश्येम