🌙
🔆
  • Hello

लता शब्द रूप – Lata Shabd Roop – संस्कृत

Lata Shabd Roop in Sanskrit

लता शब्द – आकारान्त (स्त्रीलिंग) के अंतर्गत आता है। इसी प्रकार बालिका, पाठशाला, रक्षा, कथा आदि आकारान्त (स्त्रीलिंग) के रूप चलेंगे ।

लता शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा लता लते लताः
द्वितीया लताम् लते लताः
तृतीया लतया लताभ्याम् लताभिः
चतुर्थी लतायै लताभ्याम् लताभ्यः
पंचमी लतायाः लताभ्याम् लताभ्यः
षष्ठी लतायाः लतयोः लतानाम्
सप्तमी लतायाम् लतयोः लतासु
सम्बोधन हे लते! हे लते! हे लताः!

Shabd Roop of Lata

Lata Shabd Roop