🌙
🔆
  • Hello

मुनि शब्द रूप – Muni Shabd Roop – संस्कृत

Muni Shabd Roop in Sanskrit

मुनि शब्द – इकारान्त (पुँल्लिंग) के अंतर्गत आता है। इसी प्रकार कवि, रवि, ऋषि, हरि, भूपति, आदि इकारान्त (पुँल्लिंग) के रूप चलेंगे ।

मुनि शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मुनिः मुनी मुनयः
द्वितीया मुनिम् मुनी मुनीन्
तृतीया मुनिना मुनिभ्याम् मुनिभिः
चतुर्थी मुनये मुनिभ्याम् मुनिभ्यः
पंचमी मुनेः मुनिभ्याम् मुनिभ्यः
षष्‍ठी मुनेः मुन्योः मुनीनाम्
सप्‍तमी मुनौ मुन्योः मुनिषु
सम्बोधन हे मुने! हे मुनी! हे मुनयः!

Shabd Roop of Muni

Add Image of shabd Roop Here