🌙
🔆
  • Hello

पठ् धातु रूप – Path Dhatu Roop – संस्कृत

पठ् (पढ़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Path Dhatu Roop) नीचे दिये गये हैं।

Dhatu Roop of Path

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठावः पठामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपठत्‌ अपठताम्‌ अपठन्‌
मध्यम पुरुष अपठः अपठतम्‌ अपठत
उत्तम पुरुष अपठम्‌ अपठाव अपठाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यम पुरुष पठिष्यसि पठिष्यथः पठिष्यथ
उत्तम पुरुष पठिष्यामि पठिष्यावः पठिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठतु पठताम्‌ पठन्तु
मध्यम पुरुष पठ पठतम्‌ पठत
उत्तम पुरुष पठानि पठाव पठाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठेत्‌ पठेताम्‌ पठेयुः
मध्यम पुरुष पठेः पठेतम्‌ पठेत
उत्तम पुरुष पठेयम्‌ पठेव पठेम