🌙
🔆
  • Hello

राजन् (राजा) शब्द रूप – Rajan Shabd Roop – संस्कृत

Rajan Shabd Roop in Sanskrit

राजन् (राजा) शब्द – (नकारान्त पुँल्लिंग) व्यंजनान्त शब्‍द रूप के अंतर्गत आता है। इसी प्रकार आत्मन्(अपना), मूर्धन् (माथा), आदि (नकारान्त पुँल्लिंग) के रूप चलेंगे ।

राजन् शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा राजा राजानौ राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पंचमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि राज्ञोः राजसु
सम्बोधन हे राजन्! हे राजानौ! हे राजानः!

Shabd Roop of Rajan

Add image of Shabd Roop Here