🌙
🔆
  • Hello

शुभ्‌ धातु रूप – Shubh Dhatu Roop – संस्कृत

शुभ्‌ (शोभित होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shubh Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Shubh

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शोभते शोभेते शोभन्ते
मध्यम पुरुष शोभसे शोभेथे शोभध्वे
उत्तम पुरुष शोभे शोभावहे शोभामहे

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अशोभत अशोभताम्‌ अशोभन्त
मध्यम पुरुष अशोभथाः अशोभेथाम्‌ अशोभध्वम्‌
उत्तम पुरुष अशोभे अशोभावहि अशोभामहि

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शोभिष्यते शोभिष्येते शोभिष्यन्ते
मध्यम पुरुष शोभिष्यसे शोभिष्येथे शोभिष्यध्वे
उत्तम पुरुष शोभिष्ये शोभिष्यावहे शोभिष्यामहे

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शोभताम्‌ शोभेताम्‌ शोभन्ताम्‌
मध्यम पुरुष शोभस्व शोभेथाम्‌ शोभध्वम्‌
उत्तम पुरुष शोभे शोभावहै शोभामहै

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शोभेत शोभेयाताम्‌ शोभेरन्‌
मध्यम पुरुष शोभेथाः शोभेयाथाम्‌ शोभेध्वम्‌
उत्तम पुरुष शोभेय शोभेवहि शोभेमहि