🌙
🔆
  • Hello

तप्‌ धातु रूप – Tap Dhatu Roop – संस्कृत

तप्‌ (तप करना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Tap Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Tap

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तपति तपतः तपन्ति
मध्यम पुरुष तपसि तपथः तपथ
उत्तम पुरुष तपामि तपावः तपामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतपत्‌ अतपताम्‌ अतपन्‌
मध्यम पुरुष अतपः अतपतम्‌ अतपत
उत्तम पुरुष अतपम्‌ अतपाव अतपाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तप्स्यति तप्स्यतः तप्स्यन्ति
मध्यम पुरुष तप्स्यसि तप्स्यथः तप्स्यथ
उत्तम पुरुष तप्स्यामि तप्स्यावः तप्स्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तपतु तपताम्‌ तपन्तु
मध्यम पुरुष तप तपतम्‌ तपत
उत्तम पुरुष तपानि तपाव तपाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तपेत्‌ तपेताम्‌ तपेयुः
मध्यम पुरुष तपेः तपेतम्‌ तपेत
उत्तम पुरुष तपेयम्‌ तपेव तपेम