🌙
🔆
  • Hello

वृत्‌ धातु रूप – Vrat Dhatu Roop – संस्कृत

वृत्‌ (होना-रहना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Vrat Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Vrat

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वर्तते वर्तेते वर्तन्ते
मध्यम पुरुष वर्तसे वर्तथे वर्तध्वे
उत्तम पुरुष वर्ते वर्तावहे वर्तामहे

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवर्तत अवर्तताम्‌ अवर्तन्त
मध्यम पुरुष अवर्तथाः अव्तेथाम्‌ अवर्तध्वम्‌
उत्तम पुरुष अवर्ते अवर्तावहि अवर्तामहि

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते
मध्यम पुरुष वर्तिष्यसे वर्तिष्येथे वर्तिष्यध्वे
उत्तम पुरुष वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वर्तताम्‌ वर्तताम्‌ वर्तन्ताम्‌
मध्यम पुरुष वर्तस्व वर्तथाम्‌ वर्तध्वम्‌
उत्तम पुरुष वतै वर्तावहै वर्तामहै

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वर्तत वर्तयाताम्‌ वर्तेरन्‌
मध्यम पुरुष वर्तेथाः वर्तयाथाम्‌ वर्तध्वम्‌
उत्तम पुरुष वर्तेय वर्तेवहि वर्तेमहि