🌙
🔆
  • Hello

कवि शब्द रूप – Kavi Shabd Roop – संस्कृत

Kavi Shabd Roop in Sanskrit

कवि शब्द – इकारान्त (पुँल्लिंग) के अंतर्गत आता है। इसी प्रकार पति, हरि, भूपति (राजा), अग्नि (आग), अतिथि, ऋषि, कपि, गिरि, मुनि, रवि, आदि इकारान्त (पुँल्लिंग) के रूप चलेंगे ।

Kavi Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमाकविःकवीकवयः
द्वितीयाकविम्कवीकवीन्
तृतीयाकविनाकविभ्याम्कविभिः
चतुर्थीकवयेकविभ्याम्कविभ्यः
पञ्चमीकवेःकविभ्याम्कविभ्यः
षष्ठीकवेःकव्योःकवीनाम्
सप्तमीकवौकव्योःकविषु
संबोधनहे कवे!हे कवी!हे कवयः!

कवि शब्द रूप

Kavi Shabd Roop