क्रीड् धातु रूप – Krid Dhatu Roop – संस्कृत

क्रीड् (खेलना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Krid Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Krid

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
मध्यम पुरुष क्रीडसि क्रीडथः क्रीडथ
उत्तम पुरुष क्रीडामि क्रीडावः क्रीडामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडत् अक्रीडताम् अक्रीडन्
मध्यम पुरुष अक्रीडः अक्रीडतम् अक्रीडत
उत्तम पुरुष अक्रीडम् अक्रीडाव अक्रीडाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति
मध्यम पुरुष क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
उत्तम पुरुष क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः

4. लोट् लकार (आज्ञा/प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडतु क्रीडताम् क्रीडन्तु
मध्यम पुरुष क्रीड क्रीडतम् क्रीडत
उत्तम पुरुष क्रीडानि क्रीडाव क्रीडाम

5. विधिलिङ् लकार (चाहिए के अर्थ में)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडेत् क्रीडेताम् क्रीडेयुः
मध्यम पुरुष क्रीडेः क्रीडेतम् क्रीडेत
उत्तम पुरुष क्रीडेयम् क्रीडेव क्रीडेम

Share:
Excited to announce! Backed by NVIDIA Inception

Advertisment

You May Also Like

धाव् (दौड़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Dhav Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
शक् (सकना/समर्थ होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shak Dhatu Roop in Sanskrit) नीचे दिये गये हैं।...
हस् (हँसना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Has Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
×