🌙
🔆
  • Hello

नी धातु रूप – Ni Dhatu Roop – संस्कृत

नी (ले जाना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Ni Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Ni

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नयति नयतः नयन्ति
मध्यम पुरुष नयसि नयथः नयथ
उत्तम पुरुष नयामि नयावः नयामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अनयत्‌ अनयताम्‌ अनयन्‌
मध्यम पुरुष अनयः अनयतम्‌ अनयत
उत्तम पुरुष अनयम्‌ अनयाव अनयाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नेष्यति नेष्यत: नेष्यन्ति
मध्यम पुरुष नेष्यसि नेष्यथः नेष्यथ
उत्तम पुरुष नेष्यामि नेष्यावः नेष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नयतु नयताम्‌ नयन्तु
मध्यम पुरुष नय नयतम्‌ नयत
उत्तम पुरुष नयानि नयाव नयाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नयेत्‌ नयेताम्‌ नयेयुः
मध्यम पुरुष नयेः नयेतम्‌ नयेत
उत्तम पुरुष नयेयम्‌ नयेव नयेम