🌙
🔆
  • Hello

पा धातु रूप – Pa Dhatu Roop – संस्कृत

पा (पीना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Pa Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Pa/Pib

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पिबति पिबतः पिबन्ति
मध्यम पुरुष पिबसि पिबथः पिबथ
उत्तम पुरुष पिबामि पिबावः पिबामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपिबत्‌ अपिबताम्‌ अपिबन्‌
मध्यम पुरुष अपिबः अपिबतम्‌ अपिबत
उत्तम पुरुष अपिबम्‌ अपिबाव अपिबाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पास्यति पास्यतः पास्यन्ति
मध्यम पुरुष पास्यसि पास्यथः पास्यथ
उत्तम पुरुष पास्यामि पास्यावः पास्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पिबतु पिबताम्‌ पिबन्तु
मध्यम पुरुष पिब पिबतम्‌ पिबत
उत्तम पुरुष पिबानि पिबाव पिबाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पिबेत्‌ पिबेताम्‌ पिबेयुः
मध्यम पुरुष पिबेः पिबेतम्‌ पिबेत
उत्तम पुरुष पिबेयम्‌ पिबेव पिबेम