अस्मद् शब्द रूप – Asmad Shabd Roop – संस्कृत

Asmad Shabd Roop in Sanskrit

अस्मद् (मैं) शब्द – सर्वनाम उत्तम पुरुष के अंतर्गत आता है। सर्वनाम शब्दों में संबोधन नहीं होता।

अस्मद् शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अहम् आवाम् वयम्
द्वितीया माम्, मा आवाम्, नौ अस्मान्, न:
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम्, मे आवाभ्याम्, नौ अस्मभ्यम्, न:
पंचमी मत् आवाभ्याम् अस्मत्
षष्ठी मम, मे आवयोः, नौ अस्माकम्, न:
सप्तमी मयि आवयोः अस्मासु

Shabd Roop of Asmad

Asmad Shabd Roop

Share:
Excited to announce! Backed by NVIDIA Inception

Advertisment

You May Also Like

धाव् (दौड़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Dhav Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
शक् (सकना/समर्थ होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shak Dhatu Roop in Sanskrit) नीचे दिये गये हैं।...
हस् (हँसना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Has Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
×