🌙
🔆
  • Hello

युष्मद् शब्द रूप – Yushmad Shabd Roop – संस्कृत

Yushmad Shabd Roop in Sanskrit

युष्मद् (तुम) शब्द – सर्वनाम मध्यम पुरुष के अंतर्गत आता है। सर्वनाम शब्दों में संबोधन नहीं होता।

युष्मद् शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम्, त्वा युवाम्, वाम् युष्मान्,  व:
तृतीया त्वाय युवाभ्याम् युस्माभिः
चतुर्थी तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्,  व:
पंचमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव, ते युवयोः, वाम् युष्माकम्,  व:
सप्तमी त्वयि युवयोः युष्मासु

Shabd Roop of Yushmad

Yushmad Shabd Roop