🌙
🔆
  • Hello

अस्मद् शब्द रूप – Asmad Shabd Roop – संस्कृत

Asmad Shabd Roop in Sanskrit

अस्मद् (मैं) शब्द – सर्वनाम उत्तम पुरुष के अंतर्गत आता है। सर्वनाम शब्दों में संबोधन नहीं होता।

अस्मद् शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अहम् आवाम् वयम्
द्वितीया माम्, मा आवाम्, नौ अस्मान्, न:
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम्, मे आवाभ्याम्, नौ अस्मभ्यम्, न:
पंचमी मत् आवाभ्याम् अस्मत्
षष्ठी मम, मे आवयोः, नौ अस्माकम्, न:
सप्तमी मयि आवयोः अस्मासु

Shabd Roop of Asmad

Asmad Shabd Roop