🌙
🔆
  • Hello

अर्च् धातु रूप – Arch Dhatu Roop – संस्कृत

अर्च् (पूजा करना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Arch Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Arch

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अर्चति अर्चतः अर्चन्ति
मध्यम पुरुष अर्चसि अर्चथः अर्चथ
उत्तम पुरुष अर्चामि अर्चावः अर्चामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आर्चत् आर्चताम् आर्चन्
मध्यम पुरुष आर्चः आर्चतम् आर्चत
उत्तम पुरुष आर्चम् आर्चाव आर्चम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति
मध्यम पुरुष अर्चिष्यसि अर्चिष्यथः अर्चिष्यथ
उत्तम पुरुष अर्चिष्यामि अर्चिष्यावः अर्चिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम  पुरुष अर्चतु अर्चताम् अर्चन्तु
मध्यम पुरुष अर्च अर्चतम् अर्चत
उत्तम पुरुष अर्चानि अर्चाव अर्चाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अर्चेत् अर्चेताम् अर्चेयुः
मध्यम पुरुष अर्चेः अर्चेतम् अर्चेत
उत्तम पुरुष अर्चेयम् अर्चेव अर्चेम