🌙
🔆
  • Hello

दा (यच्छ) धातु रूप – Da Dhatu Roop – संस्कृत

दा (यच्छ), (देना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Da Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Da

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यच्छति यच्छतः यच्छन्ति
मध्यम पुरुष यच्छसि यच्छथः यच्छथ
उत्तम पुरुष यच्छामि यच्छावः यच्छामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अयच्छत्‌ अयच्छताम्‌ अयच्छन्‌
मध्यम पुरुष अयच्छः अयच्छतम्‌ अयच्छत
उत्तम पुरुष अयच्छम्‌ अयच्छाव अयच्छाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दास्यति दास्यतः दास्यन्ति
मध्यम पुरुष दास्यसि दास्यथः दास्यथ
उत्तम पुरुष दास्यामि दास्यावः दास्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यच्छतु यच्छताम्‌ यच्छन्तु
मध्यम पुरुष यच्छ यच्छतम्‌ यच्छत
उत्तम पुरुष यच्छानि यच्छाव यच्छाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यच्छेत्‌ यच्छताम्‌ यच्छेयुः
मध्यम पुरुष यच्छेः यच्छतम्‌ यच्छेत
उत्तम पुरुष यच्छेयम्‌ यच्छेव यच्छेम