लभ्‌ धातु रूप – Labh Dhatu Roop – संस्कृत

लभ्‌ (प्राप्त करना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Labh Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Labh

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लभते लभेते लभन्ते
मध्यम पुरुष लभसे लभेथे लभध्वे
उत्तम पुरुष लभे लभावहे लभावहे

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अलभत अलभेताम्‌ अलभन्त
मध्यम पुरुष अलभथाः अलभेथाम्‌ अलभध्वम्‌
उत्तम पुरुष अलभे अलभावहि अलभामहि

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लप्स्यते लप्स्येते लप्स्यन्ते
मध्यम पुरुष लप्स्यसे लप्स्येथे लप्स्यध्वे
उत्तम पुरुष लप्स्ये लप्स्यावहे लप्स्यामहे

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लभताम्‌ लभताम्‌ लभन्ताम्‌
मध्यम पुरुष लभस्व लभेथाम्‌ लभध्वम्‌
उत्तम पुरुष लभै लभावहै लभामहे

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लभेत लभेयाताम्‌ लभेरन्‌
मध्यम पुरुष लभेथाः लभेयाथाम्‌ लभेध्वम्‌
उत्तम पुरुष लभेय लभेवहि लभेमहि

Share:

Leave A Reply

Your email address will not be published. Required fields are marked *

Advertisment

You May Also Like

धाव् (दौड़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Dhav Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
शक् (सकना/समर्थ होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shak Dhatu Roop in Sanskrit) नीचे दिये गये हैं।...
हस् (हँसना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Has Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
×