🌙
🔆
  • Hello

पच् धातु रूप – Pach Dhatu Roop – संस्कृत

पच् (पकाना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Pach Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Pach

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचति पचतः पचन्ति
मध्यम पुरुष पचसि पचथः पचथ
उत्तम पुरुष पचामि पचावः पचामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपचत्‌ अपचताम्‌ अपचन्‌
मध्यम पुरुष अपचः अपचतम्‌ अपचत
उत्तम पुरुष अपचम्‌ अपचाव अपचाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पक्ष्यति पक्ष्यतः पक्ष्यन्ति
मध्यम पुरुष पक्ष्यसि पक्ष्यथः पक्ष्यथ
उत्तम पुरुष पक्ष्यामि पक्ष्यावः पक्ष्‍याम:

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचतु पचताम्‌ पचन्तु
मध्यम पुरुष पच पचतम्‌ पचत
उत्तम पुरुष पचानि पचाव पचाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचेत्‌ पचेताम्‌ पचेयुः
मध्यम पुरुष पचेः पचेतम्‌ पचेत
उत्तम पुरुष पचेयम्‌ पचेव पचेम