🌙
🔆
  • Hello

लिख् धातु रूप – Likh Dhatu Roop – संस्कृत

लिख् (लिखना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Likh Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Likh

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लिखति लिखतः लिखन्ति
मध्यम पुरुष लिखसि लिखथः लिखथ
उत्तम पुरुष लिखामि लिखावः लिखामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अलिखत्‌ अलिखताम्‌ अलिखन्‌
मध्यम पुरुष अलिखः अलिखतम्‌ अलिखत
उत्तम पुरुष अलिखम्‌ अलिखाव अलिखाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लेखिष्यति लेखिष्यतः लेखिष्यन्ति
मध्यम पुरुष लेखिष्यसि लेखिष्यथः लेखिष्यथ
उत्तम पुरुष लेखिष्यामि लेखिष्यावः लेखिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लिखतु लिखताम्‌ लिखन्तु
मध्यम पुरुष लिख लिखतम्‌ लिखत
उत्तम पुरुष लिखानि लिखाव लिखाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लिखेत्‌ लिखेताम्‌ लिखेयु
मध्यम पुरुष लिखेः लिखेतम्‌ लिखेत
उत्तम पुरुष लिखेयम्‌ लिखेव लिखेम