🌙
🔆
  • Hello

स्‍था धातु रूप – Stha Dhatu Roop – संस्कृत

स्‍था (तिष्‍ठ), (बैठना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Stha Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Stha

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तिष्ठति तिष्ठतः तिष्ठन्ति
मध्यम पुरुष तिष्ठसि तिष्ठथः तिष्ठथ
उत्तम पुरुष तिष्ठामि तिष्ठावः तिष्ठामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतिष्ठत्‌ अतिष्ठताम्‌ अतिष्ठन्‌
मध्यम पुरुष अतिष्ठः अतिष्ठतम्‌ अतिष्ठत
उत्तम पुरुष अतिष्ठम्‌ अतिष्ठाव अतिष्ठाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्थास्यति स्थास्यतः स्थास्यन्ति
मध्यम पुरुष स्थास्यसि स्थास्यथः स्थास्यथ
उत्तम पुरुष स्थास्यामि स्थास्यावः स्थास्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तिष्ठतु तिष्ठताम्‌ तिष्ठन्तु
मध्यम पुरुष तिष्ठ तिष्ठतम्‌ तिष्ठत
उत्तम पुरुष तिष्ठानि तिष्ठाव तिष्ठाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तिष्ठेत्‌ तिष्ठेताम्‌ तिष्ठेयुः
मध्यम पुरुष तिष्ठेः तिष्ठेतम्‌ तिष्ठेत
उत्तम पुरुष तिष्ठेयम्‌ तिष्ठेव तिष्ठेम