🌙
🔆
  • Hello

Shru Dhatu Roop in Sanskrit – श्रु (सुनना) धातु रूप संस्कृत

श्रु (सुनना) धातु रूप संस्कृत के सभी लकारों में रूप (Shru Dhatu Roop) नीचे दिये गये है

Dhatu Roop of Shru

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शृणोति श्रृणुतः शृण्वन्ति
मध्यम पुरुष शृणोषि शृणुथः शृणुथ
उत्तम पुरुष शृणोमि शृणुवः, शृण्वः शृणुमः,शृण्मः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अशृणोत् अशृणुताम् अशृण्वन्
मध्यम पुरुष अशृणोः अशृणुतम् अशृणुत
उत्तम पुरुष अशृणवम् अशृणुव,अशृण्व अशृणुम,अशृण्म

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष श्रोष्यति श्रोष्यतः श्रोष्यन्ति
मध्यम पुरुष श्रोष्यसि श्रोष्यथः श्रोष्यथ
उत्तम पुरुष श्रोष्यामि श्रोष्यावः श्रोष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शृणोतु शृणुताम् शृण्वन्तु
मध्यम पुरुष शृणु शृणुतम् शृणुत
उत्तम पुरुष शृणवानि शृणवाव शृणवाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शृणुयात् शृणुयाताम् शृणुयुः
मध्यम पुरुष शृणुयाः शृणुयातम् शृणुयात
उत्तम पुरुष शृणुयाम् शृणुयाव शृणुयाम