🌙
🔆
  • Hello

यज्‌ धातु रूप – Yaj Dhatu Roop – संस्कृत

यज्‌ (यजन करना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Yaj Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Yaj

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यजति यजतः यजन्ति
मध्यम पुरुष यजसि यजथः यजथ
उत्तम पुरुष यजामि यजावः यजामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अयजत्‌ अयजताम्‌ अयजन्‌
मध्यम पुरुष अयजः अयजतम्‌ अयजत
उत्तम पुरुष अयजम्‌ अयजाव अयजाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यक्ष्यति यक्ष्यत: यक्ष्यन्ति
मध्यम पुरुष यक्ष्यसि यक्ष्यथः यक्ष्यथ
उत्तम पुरुष यक्ष्यामि यक्ष्यावः यक्ष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यजतु यजताम्‌ यजन्तु
मध्यम पुरुष यज यजतम्‌ यजत
उत्तम पुरुष यजानि यजाव यजाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष यजेत्‌ यजेताम्‌ यजेयुः
मध्यम पुरुष यजेः यजेतम्‌ यजेत
उत्तम पुरुष यजेयम्‌ यजेव यजेम