🌙
🔆
  • Hello

अद् धातु रूप – Ad Dhatu Roop – संस्कृत

अद् (भक्षणे), (भोजन) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Ad Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Ad

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्ति अत्तः अदन्ति
मध्यम पुरुष अत्सि अत्थः अत्थ
उत्तम पुरुष अद्मि अद्वः अद्मः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आदत् आत्ताम् आदन्
मध्यम पुरुष आदः आत्तम् आत्त
उत्तम पुरुष आदम् आद्व आद्म

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्स्यति अत्स्यतः अत्स्यन्ति
मध्यम पुरुष अत्स्यसि अत्स्यथः अत्स्यथ
उत्तम पुरुष अत्स्यामि अत्स्यावः अत्स्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्तु अत्ताम् अदन्तु
मध्यम पुरुष अद्धि अत्तम् अत्त
उत्तम पुरुष अदानि अदाव अदाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्यात् अद्याताम् अद्युः
मध्यम पुरुष अद्याः अद्यातम् अद्यात
उत्तम पुरुष अद्याम् अद्याव अद्याम