भू धातु रूप – Bhu Dhatu Roop – संस्कृत

भू (होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Bhu Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Bhu

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवति भवतः भवन्ति
मध्यम पुरुष भवसि भवथः भवथ
उत्तम पुरुष भवामि भवावः भवामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभवत्‌ अभवताम्‌ अभवन्‌
मध्यम पुरुष अभवः अभवतम्‌ अभवत
उत्तम पुरुष अभवम्‌ अभवाव अभवाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवतु (भवतात्‌) भवताम्‌ भवन्तु
मध्यम पुरुष भव (भवतात्‌) भवतम्‌ भवत
उत्तम पुरुष भवानि भवाव भवाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवेत्‌ भवेताम्‌ भवेयुः
मध्यम पुरुष भवेः भवेतम्‌ भवेत
उत्तम पुरुष भवेयम्‌ भवेव भवेम

Share:

Leave A Reply

Your email address will not be published. Required fields are marked *

Advertisment

You May Also Like

धाव् (दौड़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Dhav Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
शक् (सकना/समर्थ होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shak Dhatu Roop in Sanskrit) नीचे दिये गये हैं।...
हस् (हँसना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Has Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
×