🌙
🔆
  • Hello

धेनु शब्द रूप – Dhenu Shabd Roop – संस्कृत

Dhenu Shabd Roop in Sanskrit

धेनु शब्द – उकारान्त (स्त्रीलिंग) के अंतर्गत आता है। इसी प्रकार तनु (शरीर), रज्जु(रस्सी), आदि उकारान्त (स्त्रीलिंग) के रूप चलेंगे ।

धेनु शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा धेनुः धेनू धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्याम् धेनुभिः
चतुर्थी धेनवे/धेन्वे धेनुभ्याम् धेनुभ्यः
पंचमी धेनोः धेनुभ्याम् धेनुभ्यः
षष्ठी धेनोः धेन्वोः धेनूनाम्
सप्तमी धेनौ धेन्वोः धेनुषु
सम्बोधन हे धेनो ! हे धेनू ! हे धेनूः !

Shabd Roop of Dhenu

Dhenu Shabd Roop