🌙
🔆
  • Hello

नदी शब्द रूप – Nadi Shabd Roop – संस्कृत

Nadi Shabd Roop in Sanskrit

नदी शब्द – ईकारान्त (स्त्रीलिंग) के अंतर्गत आता है। इसी प्रकार देवी, मयूरी, वाणी, दासी, आदि ईकारान्त (स्त्रीलिंग) के रूप चलेंगे ।

नदी शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नदी नद्यौ नद्यः
द्वितीया नदीम्‌ नद्यौ नदीः
तृतीया नद्या नदीभ्याम्‌ नदीभिः
चतुर्थी नद्यै नदीभ्याम्‌ नदीभ्यः
पंचमी नद्याः नदीभ्याम्‌ नदीभ्यः
षष्ठी नद्याः नद्योः नदीनाम्‌
सप्तमी नद्याम्‌ नद्योः नदीषु
सम्बोधन हे नदि! हे नद्यौ! हे नद्यः!

Shabd Roop of Nadi

Nadi Shabd Roop