🌙
🔆
  • Hello

फल शब्द रूप – Fal Shabd Roop – संस्कृत

Fal Shabd Roop in Sanskrit

फल शब्द – अकारान्त (नपुंसकलिंग) के अंतर्गत आता है। इसी प्रकार ज्ञान, गृहं, पुस्तकं, आम्रं, मित्रं, आदि अकारान्त (नपुंसकलिंग) के रूप चलेंगे ।

फल शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पंचमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य फलयोः फलानाम्
सप्तमी फले फलयोः फलेषु
सम्बोधन हे फल! हे फले! हे फलानि!

Shabd Roop of Fal

Add image of Shabd Roop Here