🌙
🔆
  • Hello

मति शब्द रूप – Mati Shabd Roop – संस्कृत

Mati Shabd Roop in Sanskrit

मति (बुद्धि) शब्द – इकारान्त (स्त्रीलिंग) के अंतर्गत आता है। इसी प्रकार संपत्ति, विपत्ति, शक्ति, आदि इकारान्त (स्त्रीलिंग) के रूप चलेंगे ।

मति शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मतयै, मतये मतिभ्याम् मतिभ्यः
पंचमी मत्याः, मतेः मतिभ्याम् मतिभ्यः
षष्ठी मत्याः, मतेः मत्योः मतीनाम्
सप्तमी मत्याम्, मतौ मत्योः मतिषु
सम्बोधन हे मते! हे मती! हे मतयः!

Shabd Roop of Mati

Add Image of shabd Roop Here