🌙
🔆
  • Hello

साधु शब्द रूप – Sadhu Shabd Roop – संस्कृत

Sadhu Shabd Roop in Sanskrit

साधु शब्द – उकारान्त (पुँल्लिंग) के अंतर्गत आता है। इसी प्रकार गुरु, प्रभु, वायु, भानु, आदि उकारान्त (पुँल्लिंग) के रूप चलेंगे ।

साधु शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा साधु: साधू साधवः
द्वितीया साधुम् साधू साधून्
तृतीया साधुना साधुभ्याम् साधुभि:
चतुर्थी साधवे साधुभ्याम् साधुभ्य:
पंचमी साधो: साधुभ्याम् साधुभ्य:
षष्ठी साधो: साध्वो: साधूनाम्
सप्तमी साधौ साध्वो: साधुषु
सम्बोधन हे साधो! हे साधू! हे साधवः!

Shabd Roop of Sadhu

Add Image of shabd Roop Here