गम् धातु रूप – Gam Dhatu Roop – संस्कृत

गम् (जाना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Gam Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Gam

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छति गच्छतः गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अगच्छत्‌ अगच्छताम्‌ अगच्छन्‌
मध्यम पुरुष अगच्छः अगच्छतम्‌ अगच्छत
उत्तम पुरुष अगच्छम्‌ अगच्छाव अगच्छाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यम पुरुष गमिष्यसि गमिष्यथः गमिष्यथ
उत्तम पुरुष गमिष्यामि गमिष्यावः गमिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छतु गच्छताम्‌ गच्छन्तु
मध्यम पुरुष गच्छ गच्छतम्‌ गच्छत
उत्तम पुरुष गच्छानि गच्छाव गच्छाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छेत्‌ गच्छेताम्‌ गच्छेयुः
मध्यम पुरुष गच्छेः गच्छेतम्‌ गच्छेत
उत्तम पुरुष गच्छेयम्‌ गच्छेव गच्छेम

Share:

Leave A Reply

Your email address will not be published. Required fields are marked *

Advertisment

You May Also Like

धाव् (दौड़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Dhav Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
शक् (सकना/समर्थ होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shak Dhatu Roop in Sanskrit) नीचे दिये गये हैं।...
हस् (हँसना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Has Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
×