🌙
🔆
  • Hello

हन्‌ (वध करना) धातु रूप – Han Dhatu Roop – संस्कृत

हन्‌ (वध करना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Han Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Han

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्ति हतः घ्‍नन्ति
मध्यम पुरुष हन्सि हथः हथ
उत्तम पुरुष हन्मि हन्वः हन्मः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अहन्‌ अहताम्‌ अघ्‍नन्
मध्यम पुरुष अहन्‌ अहतम्‌ अहत
उत्तम पुरुष अहनम्‌ अहन्व अहन्म

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हनिष्यति हनिष्यतः हनिष्यन्ति
मध्यम पुरुष हनिष्यसि हनिष्यथः हनिष्यथ
उत्तम पुरुष हनिष्यामि हनिष्यावः हनिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्तु हताम्‌ घ्‍नन्‍तु
मध्यम पुरुष जहि हतम्‌ हत
उत्तम पुरुष हनानि हनाव हनाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्यात्‌ हन्याताम्‌ हन्युः
मध्यम पुरुष हन्याः हन्यातम्‌ हन्यात
उत्तम पुरुष हन्याम्‌ हन्याव हन्याम