🌙
🔆
  • Hello

इष्‌ धातु रूप – Ish Dhatu Roop – संस्कृत

इष्‌ (चाहना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Ish Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Ish

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष इच्छति इच्छतः इच्छन्ति
मध्यम पुरुष इच्छसि इच्छथः इच्छथ
उत्तम पुरुष इच्छामि इच्छावः इच्छामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ऐच्छत् ऐच्छताम् ऐच्छन्
मध्यम पुरुष ऐच्छः ऐच्छतम् ऐच्छत
उत्तम पुरुष ऐच्छम् ऐच्छाव ऐच्छाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष एषिष्यति एषिष्यतः एषिष्यन्ति
मध्यम पुरुष एषिष्यसि एषिष्यथः एषिष्यथ
उत्तम पुरुष एषिष्यामि एषिष्यावः एषिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष इच्छतु इच्छताम्‌ इच्छन्तु
मध्यम पुरुष इच्छ इच्छतम्‌ इच्छत
उत्तम पुरुष इच्छानि इच्छाव इच्छाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष इच्छेत् इच्छेताम् इच्छेयुः
मध्यम पुरुष इच्छेः इच्छेतम् इच्छेत
उत्तम पुरुष इच्छेयम् इच्छेव इच्छेम