🌙
🔆
  • Hello

कथ्‌ धातु रूप – Kath Dhatu Roop – संस्कृत

कथ्‌ (कहना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Kath Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

Dhatu Roop of Kath

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयति कथयतः कथयन्ति
मध्यम पुरुष कथयसि कथयथः कथयथ
उत्तम पुरुष कथयामि कथयावः कथयामः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयत्‌ अकथयताम्‌ अकथयन्‌
मध्यम पुरुष अकथयः अकथयतम्‌ अकथयत
उत्तम पुरुष अकथयम्‌ अकथयाव अकथयाम

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिष्यति कथयिष्यतः कथयिष्यन्ति
मध्यम पुरुष कथयिष्यसि कथयिष्यथः कथयिष्यथ
उत्तम पुरुष कथयिष्यामि कथयिष्यावः कथयिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयतु कथयताम्‌ कथयन्तु
मध्यम पुरुष कथय कथयतम्‌ कथयत
उत्तम पुरुष कथयानि कथयाव कथयाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयेत्‌ कथयेताम्‌ कथयेयुः
मध्यम पुरुष कथयेः कथयेतम्‌ कथयेत
उत्तम पुरुष कथयेयम्‌ कथयेव कथयेम