🌙
🔆
  • Hello

कृ धातु रूप – Kri Dhatu Roop – संस्कृत

कृ (करना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Kri Dhatu Roop in Sanskrit) नीचे दिये गये हैं।

कृ धातु रूप (Dhatu Roop of Kri) – परस्मैपद

1. लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोति कुरुतः कुर्वन्ति
मध्यम पुरुष करोषि कुरुथः कुरुथ
उत्तम पुरुष करोमि कुर्वः कर्मः

2. लङ् लकार (भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरोत्‌ अकुरुताम्‌ अकुर्वन्‌
मध्यम पुरुष अकरोः अकुरुतम्‌ अकुरुत
उत्तम पुरुष अकरवम्‌ अकुर्व अकुर्म

3. लृट् लकार (भविष्यत् काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति
मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ
उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः

4. लोट् लकार (आज्ञा, प्रार्थना)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु
मध्यम पुरुष कुरुतात् कुरुतम् कुरुत
उत्तम पुरुष करवाणि करवाव करवाम

5. विधिलिङ् लकार (चाहिए)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्यात् कुर्याताम् कुर्युः
मध्यम पुरुष कुर्याः कुर्यातम् कुर्यात
उत्तम पुरुष कुर्याम् कुर्याव कुर्याम