युष्मद् शब्द रूप – Yushmad Shabd Roop – संस्कृत

Yushmad Shabd Roop in Sanskrit

युष्मद् (तुम) शब्द – सर्वनाम मध्यम पुरुष के अंतर्गत आता है। सर्वनाम शब्दों में संबोधन नहीं होता।

युष्मद् शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम्, त्वा युवाम्, वाम् युष्मान्,  व:
तृतीया त्वाय युवाभ्याम् युस्माभिः
चतुर्थी तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्,  व:
पंचमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव, ते युवयोः, वाम् युष्माकम्,  व:
सप्तमी त्वयि युवयोः युष्मासु

Shabd Roop of Yushmad

Yushmad Shabd Roop

Share:

Leave A Reply

Your email address will not be published. Required fields are marked *

Advertisment

You May Also Like

धाव् (दौड़ना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Dhav Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
शक् (सकना/समर्थ होना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Shak Dhatu Roop in Sanskrit) नीचे दिये गये हैं।...
हस् (हँसना) धातु रूप संस्कृत के सभी लकारों में धातु रूप (Has Dhatu Roop in Sanskrit) नीचे दिये गये हैं। Dhatu Roop...
×